B 320-17 Śiśupālavadha

Manuscript culture infobox

Filmed in: B 320/17
Title: Śiśupālavadha
Dimensions: 28.1 x 12.3 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 3/497
Remarks:

Reel No. B 320-17

Inventory No. 65601

Title Śiśupālavadha

Remarks Dvitīyasarga; with Mallināthasūri's commentary

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.1 x 12.3 cm

Binding Hole

Folios 34

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title mā.ṭī and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/497

Manuscript Features

Root text is in the middle of the folio and commentary is above and below of it.

Excerpts

Beginning of the root text

yiyakṣamāṇenāhūtaḥ pārthenātha dviṣan muraṃ ||
abhicaidyaṃ pratiṣṭāsur (!) āsīt kāryadvayākulaḥ || 1 ||
gurukāryānugāṃ vibhrac cāṃdrīm abhi(6)nabhaḥ śriyaṃ ||
sārddha⟨ṃ⟩m uddhavaśīribhyām athāsāvāsadat sadaḥ || 2 || (fol. 1v5–6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||    ||

asthāsmin sarge maṃtravarṇanāya bījam āvapati yiyakṣamāṇeneti atheṃdrasaṃdeśaśravaṇānantaraṃ yiyakṣamāṇena yaṣṭum i(2)chatā (!) yajateḥ sannantāl laṭaḥ śānaj ādeśaḥ pārthena pṛthāputreṇa yudhiṣṭhireṇa tasyedam ityaṇ anyathā strībhyo ḍhak syāt (fol. 1v1–2)

End of the root text

iti visakalitārthām auddhavīṃ vācam enām
anugatanayamārgām arggalām durnayasya ||
janitamudamu(5)dasthād uccakair uddhcritos
thalaniyataniṣaṇṇa śrīśrutāṃ śuśruvān saḥ || 118 || (fol. 34r4–5)

End of the root text

avyasarvanāmnām aka(7)c prākṭer ityakac pratyayaḥ udasthād āsanād utthitavān udotūrdhvakarmaṇītyasya pratyudāharaṇam etat | rūpakānuprā(8)sālaṅkārau mālinīvṛttam || 118 || (fol. 34r3–8)

Colophon of the root text

|| iti śrīśiśupā(6)lavadhe mahākāvye śryaṅke ālocanaṃ nāma dvitīyaḥ sarggaḥ 2 ||    || samāptam ||    ||    || (fol. 34r5–6)

Colophon of the commentary

iti śrīpadavākyapramāṇapārāvārapārīṇaśrīmahāmahopādhyāyakolaca[la]ma(9)llinātha sūriviracite (!) māghavyākhyāne sarvaṃkaṣākhye dvitīyaḥ sargaḥ2 ||    || samāptaḥ ||    || śubham ||    || (fol. 34r8–9)

Microfilm Details

Reel No. B 320/17

Date of Filming 12-07-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3, two exposures of fols. 6v–7r, 13v–14r

Catalogued by JU/MS

Date 14-07-2006